कृदन्तरूपाणि - अभि + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षम्पणम्
अनीयर्
अभिक्षम्पणीयः - अभिक्षम्पणीया
ण्वुल्
अभिक्षम्पकः - अभिक्षम्पिका
तुमुँन्
अभिक्षम्पयितुम् / अभिक्षम्पितुम्
तव्य
अभिक्षम्पयितव्यः / अभिक्षम्पितव्यः - अभिक्षम्पयितव्या / अभिक्षम्पितव्या
तृच्
अभिक्षम्पयिता / अभिक्षम्पिता - अभिक्षम्पयित्री / अभिक्षम्पित्री
ल्यप्
अभिक्षम्प्य
क्तवतुँ
अभिक्षम्पितवान् - अभिक्षम्पितवती
क्त
अभिक्षम्पितः - अभिक्षम्पिता
शतृँ
अभिक्षम्पयन् / अभिक्षम्पन् - अभिक्षम्पयन्ती / अभिक्षम्पन्ती
शानच्
अभिक्षम्पयमाणः / अभिक्षम्पमाणः - अभिक्षम्पयमाणा / अभिक्षम्पमाणा
यत्
अभिक्षम्प्यः - अभिक्षम्प्या
अच्
अभिक्षम्पः - अभिक्षम्पा
घञ्
अभिक्षम्पः
अभिक्षम्पा
युच्
अभिक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः