कृदन्तरूपाणि - अव + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्षम्पणम्
अनीयर्
अवक्षम्पणीयः - अवक्षम्पणीया
ण्वुल्
अवक्षम्पकः - अवक्षम्पिका
तुमुँन्
अवक्षम्पयितुम् / अवक्षम्पितुम्
तव्य
अवक्षम्पयितव्यः / अवक्षम्पितव्यः - अवक्षम्पयितव्या / अवक्षम्पितव्या
तृच्
अवक्षम्पयिता / अवक्षम्पिता - अवक्षम्पयित्री / अवक्षम्पित्री
ल्यप्
अवक्षम्प्य
क्तवतुँ
अवक्षम्पितवान् - अवक्षम्पितवती
क्त
अवक्षम्पितः - अवक्षम्पिता
शतृँ
अवक्षम्पयन् / अवक्षम्पन् - अवक्षम्पयन्ती / अवक्षम्पन्ती
शानच्
अवक्षम्पयमाणः / अवक्षम्पमाणः - अवक्षम्पयमाणा / अवक्षम्पमाणा
यत्
अवक्षम्प्यः - अवक्षम्प्या
अच्
अवक्षम्पः - अवक्षम्पा
घञ्
अवक्षम्पः
अवक्षम्पा
युच्
अवक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः