कृदन्तरूपाणि - सु + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षम्पणम्
अनीयर्
सुक्षम्पणीयः - सुक्षम्पणीया
ण्वुल्
सुक्षम्पकः - सुक्षम्पिका
तुमुँन्
सुक्षम्पयितुम् / सुक्षम्पितुम्
तव्य
सुक्षम्पयितव्यः / सुक्षम्पितव्यः - सुक्षम्पयितव्या / सुक्षम्पितव्या
तृच्
सुक्षम्पयिता / सुक्षम्पिता - सुक्षम्पयित्री / सुक्षम्पित्री
ल्यप्
सुक्षम्प्य
क्तवतुँ
सुक्षम्पितवान् - सुक्षम्पितवती
क्त
सुक्षम्पितः - सुक्षम्पिता
शतृँ
सुक्षम्पयन् / सुक्षम्पन् - सुक्षम्पयन्ती / सुक्षम्पन्ती
शानच्
सुक्षम्पयमाणः / सुक्षम्पमाणः - सुक्षम्पयमाणा / सुक्षम्पमाणा
यत्
सुक्षम्प्यः - सुक्षम्प्या
अच्
सुक्षम्पः - सुक्षम्पा
घञ्
सुक्षम्पः
सुक्षम्पा
युच्
सुक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः