कृदन्तरूपाणि - आङ् + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्षम्पणम्
अनीयर्
आक्षम्पणीयः - आक्षम्पणीया
ण्वुल्
आक्षम्पकः - आक्षम्पिका
तुमुँन्
आक्षम्पयितुम् / आक्षम्पितुम्
तव्य
आक्षम्पयितव्यः / आक्षम्पितव्यः - आक्षम्पयितव्या / आक्षम्पितव्या
तृच्
आक्षम्पयिता / आक्षम्पिता - आक्षम्पयित्री / आक्षम्पित्री
ल्यप्
आक्षम्प्य
क्तवतुँ
आक्षम्पितवान् - आक्षम्पितवती
क्त
आक्षम्पितः - आक्षम्पिता
शतृँ
आक्षम्पयन् / आक्षम्पन् - आक्षम्पयन्ती / आक्षम्पन्ती
शानच्
आक्षम्पयमाणः / आक्षम्पमाणः - आक्षम्पयमाणा / आक्षम्पमाणा
यत्
आक्षम्प्यः - आक्षम्प्या
अच्
आक्षम्पः - आक्षम्पा
घञ्
आक्षम्पः
आक्षम्पा
युच्
आक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः