कृदन्तरूपाणि - वि + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्षम्पणम्
अनीयर्
विक्षम्पणीयः - विक्षम्पणीया
ण्वुल्
विक्षम्पकः - विक्षम्पिका
तुमुँन्
विक्षम्पयितुम् / विक्षम्पितुम्
तव्य
विक्षम्पयितव्यः / विक्षम्पितव्यः - विक्षम्पयितव्या / विक्षम्पितव्या
तृच्
विक्षम्पयिता / विक्षम्पिता - विक्षम्पयित्री / विक्षम्पित्री
ल्यप्
विक्षम्प्य
क्तवतुँ
विक्षम्पितवान् - विक्षम्पितवती
क्त
विक्षम्पितः - विक्षम्पिता
शतृँ
विक्षम्पयन् / विक्षम्पन् - विक्षम्पयन्ती / विक्षम्पन्ती
शानच्
विक्षम्पयमाणः / विक्षम्पमाणः - विक्षम्पयमाणा / विक्षम्पमाणा
यत्
विक्षम्प्यः - विक्षम्प्या
अच्
विक्षम्पः - विक्षम्पा
घञ्
विक्षम्पः
विक्षम्पा
युच्
विक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः