कृदन्तरूपाणि - अधि + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिक्षम्पणम्
अनीयर्
अधिक्षम्पणीयः - अधिक्षम्पणीया
ण्वुल्
अधिक्षम्पकः - अधिक्षम्पिका
तुमुँन्
अधिक्षम्पयितुम् / अधिक्षम्पितुम्
तव्य
अधिक्षम्पयितव्यः / अधिक्षम्पितव्यः - अधिक्षम्पयितव्या / अधिक्षम्पितव्या
तृच्
अधिक्षम्पयिता / अधिक्षम्पिता - अधिक्षम्पयित्री / अधिक्षम्पित्री
ल्यप्
अधिक्षम्प्य
क्तवतुँ
अधिक्षम्पितवान् - अधिक्षम्पितवती
क्त
अधिक्षम्पितः - अधिक्षम्पिता
शतृँ
अधिक्षम्पयन् / अधिक्षम्पन् - अधिक्षम्पयन्ती / अधिक्षम्पन्ती
शानच्
अधिक्षम्पयमाणः / अधिक्षम्पमाणः - अधिक्षम्पयमाणा / अधिक्षम्पमाणा
यत्
अधिक्षम्प्यः - अधिक्षम्प्या
अच्
अधिक्षम्पः - अधिक्षम्पा
घञ्
अधिक्षम्पः
अधिक्षम्पा
युच्
अधिक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः