कृदन्तरूपाणि - परा + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षम्पणम्
अनीयर्
पराक्षम्पणीयः - पराक्षम्पणीया
ण्वुल्
पराक्षम्पकः - पराक्षम्पिका
तुमुँन्
पराक्षम्पयितुम् / पराक्षम्पितुम्
तव्य
पराक्षम्पयितव्यः / पराक्षम्पितव्यः - पराक्षम्पयितव्या / पराक्षम्पितव्या
तृच्
पराक्षम्पयिता / पराक्षम्पिता - पराक्षम्पयित्री / पराक्षम्पित्री
ल्यप्
पराक्षम्प्य
क्तवतुँ
पराक्षम्पितवान् - पराक्षम्पितवती
क्त
पराक्षम्पितः - पराक्षम्पिता
शतृँ
पराक्षम्पयन् / पराक्षम्पन् - पराक्षम्पयन्ती / पराक्षम्पन्ती
शानच्
पराक्षम्पयमाणः / पराक्षम्पमाणः - पराक्षम्पयमाणा / पराक्षम्पमाणा
यत्
पराक्षम्प्यः - पराक्षम्प्या
अच्
पराक्षम्पः - पराक्षम्पा
घञ्
पराक्षम्पः
पराक्षम्पा
युच्
पराक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः