कृदन्तरूपाणि - नि + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षम्पणम्
अनीयर्
निक्षम्पणीयः - निक्षम्पणीया
ण्वुल्
निक्षम्पकः - निक्षम्पिका
तुमुँन्
निक्षम्पयितुम् / निक्षम्पितुम्
तव्य
निक्षम्पयितव्यः / निक्षम्पितव्यः - निक्षम्पयितव्या / निक्षम्पितव्या
तृच्
निक्षम्पयिता / निक्षम्पिता - निक्षम्पयित्री / निक्षम्पित्री
ल्यप्
निक्षम्प्य
क्तवतुँ
निक्षम्पितवान् - निक्षम्पितवती
क्त
निक्षम्पितः - निक्षम्पिता
शतृँ
निक्षम्पयन् / निक्षम्पन् - निक्षम्पयन्ती / निक्षम्पन्ती
शानच्
निक्षम्पयमाणः / निक्षम्पमाणः - निक्षम्पयमाणा / निक्षम्पमाणा
यत्
निक्षम्प्यः - निक्षम्प्या
अच्
निक्षम्पः - निक्षम्पा
घञ्
निक्षम्पः
निक्षम्पा
युच्
निक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः