कृदन्तरूपाणि - उप + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपक्षम्पणम्
अनीयर्
उपक्षम्पणीयः - उपक्षम्पणीया
ण्वुल्
उपक्षम्पकः - उपक्षम्पिका
तुमुँन्
उपक्षम्पयितुम् / उपक्षम्पितुम्
तव्य
उपक्षम्पयितव्यः / उपक्षम्पितव्यः - उपक्षम्पयितव्या / उपक्षम्पितव्या
तृच्
उपक्षम्पयिता / उपक्षम्पिता - उपक्षम्पयित्री / उपक्षम्पित्री
ल्यप्
उपक्षम्प्य
क्तवतुँ
उपक्षम्पितवान् - उपक्षम्पितवती
क्त
उपक्षम्पितः - उपक्षम्पिता
शतृँ
उपक्षम्पयन् / उपक्षम्पन् - उपक्षम्पयन्ती / उपक्षम्पन्ती
शानच्
उपक्षम्पयमाणः / उपक्षम्पमाणः - उपक्षम्पयमाणा / उपक्षम्पमाणा
यत्
उपक्षम्प्यः - उपक्षम्प्या
अच्
उपक्षम्पः - उपक्षम्पा
घञ्
उपक्षम्पः
उपक्षम्पा
युच्
उपक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः