कृदन्तरूपाणि - प्रति + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षम्पणम्
अनीयर्
प्रतिक्षम्पणीयः - प्रतिक्षम्पणीया
ण्वुल्
प्रतिक्षम्पकः - प्रतिक्षम्पिका
तुमुँन्
प्रतिक्षम्पयितुम् / प्रतिक्षम्पितुम्
तव्य
प्रतिक्षम्पयितव्यः / प्रतिक्षम्पितव्यः - प्रतिक्षम्पयितव्या / प्रतिक्षम्पितव्या
तृच्
प्रतिक्षम्पयिता / प्रतिक्षम्पिता - प्रतिक्षम्पयित्री / प्रतिक्षम्पित्री
ल्यप्
प्रतिक्षम्प्य
क्तवतुँ
प्रतिक्षम्पितवान् - प्रतिक्षम्पितवती
क्त
प्रतिक्षम्पितः - प्रतिक्षम्पिता
शतृँ
प्रतिक्षम्पयन् / प्रतिक्षम्पन् - प्रतिक्षम्पयन्ती / प्रतिक्षम्पन्ती
शानच्
प्रतिक्षम्पयमाणः / प्रतिक्षम्पमाणः - प्रतिक्षम्पयमाणा / प्रतिक्षम्पमाणा
यत्
प्रतिक्षम्प्यः - प्रतिक्षम्प्या
अच्
प्रतिक्षम्पः - प्रतिक्षम्पा
घञ्
प्रतिक्षम्पः
प्रतिक्षम्पा
युच्
प्रतिक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः