कृदन्तरूपाणि - अनु + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुक्षम्पणम्
अनीयर्
अनुक्षम्पणीयः - अनुक्षम्पणीया
ण्वुल्
अनुक्षम्पकः - अनुक्षम्पिका
तुमुँन्
अनुक्षम्पयितुम् / अनुक्षम्पितुम्
तव्य
अनुक्षम्पयितव्यः / अनुक्षम्पितव्यः - अनुक्षम्पयितव्या / अनुक्षम्पितव्या
तृच्
अनुक्षम्पयिता / अनुक्षम्पिता - अनुक्षम्पयित्री / अनुक्षम्पित्री
ल्यप्
अनुक्षम्प्य
क्तवतुँ
अनुक्षम्पितवान् - अनुक्षम्पितवती
क्त
अनुक्षम्पितः - अनुक्षम्पिता
शतृँ
अनुक्षम्पयन् / अनुक्षम्पन् - अनुक्षम्पयन्ती / अनुक्षम्पन्ती
शानच्
अनुक्षम्पयमाणः / अनुक्षम्पमाणः - अनुक्षम्पयमाणा / अनुक्षम्पमाणा
यत्
अनुक्षम्प्यः - अनुक्षम्प्या
अच्
अनुक्षम्पः - अनुक्षम्पा
घञ्
अनुक्षम्पः
अनुक्षम्पा
युच्
अनुक्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः