कृदन्तरूपाणि - दुर् + क्षम्प् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षम्पणम्
अनीयर्
दुष्क्षम्पणीयः - दुष्क्षम्पणीया
ण्वुल्
दुष्क्षम्पकः - दुष्क्षम्पिका
तुमुँन्
दुष्क्षम्पयितुम् / दुष्क्षम्पितुम्
तव्य
दुष्क्षम्पयितव्यः / दुष्क्षम्पितव्यः - दुष्क्षम्पयितव्या / दुष्क्षम्पितव्या
तृच्
दुष्क्षम्पयिता / दुष्क्षम्पिता - दुष्क्षम्पयित्री / दुष्क्षम्पित्री
ल्यप्
दुष्क्षम्प्य
क्तवतुँ
दुष्क्षम्पितवान् - दुष्क्षम्पितवती
क्त
दुष्क्षम्पितः - दुष्क्षम्पिता
शतृँ
दुष्क्षम्पयन् / दुष्क्षम्पन् - दुष्क्षम्पयन्ती / दुष्क्षम्पन्ती
शानच्
दुष्क्षम्पयमाणः / दुष्क्षम्पमाणः - दुष्क्षम्पयमाणा / दुष्क्षम्पमाणा
यत्
दुष्क्षम्प्यः - दुष्क्षम्प्या
अच्
दुष्क्षम्पः - दुष्क्षम्पा
घञ्
दुष्क्षम्पः
दुष्क्षम्पा
युच्
दुष्क्षम्पणा


सनादि प्रत्ययाः

उपसर्गाः