कृदन्तरूपाणि - क्षम्प् + णिच्+सन् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षम्पयिषणम्
अनीयर्
चिक्षम्पयिषणीयः - चिक्षम्पयिषणीया
ण्वुल्
चिक्षम्पयिषकः - चिक्षम्पयिषिका
तुमुँन्
चिक्षम्पयिषितुम्
तव्य
चिक्षम्पयिषितव्यः - चिक्षम्पयिषितव्या
तृच्
चिक्षम्पयिषिता - चिक्षम्पयिषित्री
क्त्वा
चिक्षम्पयिषित्वा
क्तवतुँ
चिक्षम्पयिषितवान् - चिक्षम्पयिषितवती
क्त
चिक्षम्पयिषितः - चिक्षम्पयिषिता
शतृँ
चिक्षम्पयिषन् - चिक्षम्पयिषन्ती
शानच्
चिक्षम्पयिषमाणः - चिक्षम्पयिषमाणा
यत्
चिक्षम्पयिष्यः - चिक्षम्पयिष्या
अच्
चिक्षम्पयिषः - चिक्षम्पयिषा
घञ्
चिक्षम्पयिषः
चिक्षम्पयिषा


सनादि प्रत्ययाः

उपसर्गाः