कृदन्तरूपाणि - क्षम्प् + णिच् + सन् + णिच् - क्षपिँ क्षान्त्याम् - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षम्पयिषणम्
अनीयर्
चिक्षम्पयिषणीयः - चिक्षम्पयिषणीया
ण्वुल्
चिक्षम्पयिषकः - चिक्षम्पयिषिका
तुमुँन्
चिक्षम्पयिषयितुम्
तव्य
चिक्षम्पयिषयितव्यः - चिक्षम्पयिषयितव्या
तृच्
चिक्षम्पयिषयिता - चिक्षम्पयिषयित्री
क्त्वा
चिक्षम्पयिषयित्वा
क्तवतुँ
चिक्षम्पयिषितवान् - चिक्षम्पयिषितवती
क्त
चिक्षम्पयिषितः - चिक्षम्पयिषिता
शतृँ
चिक्षम्पयिषयन् - चिक्षम्पयिषयन्ती
शानच्
चिक्षम्पयिषयमाणः - चिक्षम्पयिषयमाणा
यत्
चिक्षम्पयिष्यः - चिक्षम्पयिष्या
अच्
चिक्षम्पयिषः - चिक्षम्पयिषा
चिक्षम्पयिषा


सनादि प्रत्ययाः

उपसर्गाः