संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्षम्प् - क्षपिँ क्षान्त्याम् चुरादिः + क्तवतुँ (नपुं) = क्षम्पितवद्
क्षम्प् - क्षपिँ क्षान्त्याम् चुरादिः + ण्वुल् (नपुं) = क्षम्पकम्
क्षम्प् - क्षपिँ क्षान्त्याम् चुरादिः + तव्य (स्त्री) = क्षम्पयितव्या
क्षम्प् - क्षपिँ क्षान्त्याम् चुरादिः + शानच् (नपुं) = क्षम्पमाणः
क्षम्प् - क्षपिँ क्षान्त्याम् चुरादिः + तृच् (पुं) = क्षम्पयिता