घग्घ् + णिच् - घग्घँ - हसने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
घग्घयति
घग्घयते
घग्घ्यते
घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घयिता
घग्घयिता
घग्घिता / घग्घयिता
घग्घयिष्यति
घग्घयिष्यते
घग्घिष्यते / घग्घयिष्यते
घग्घयतात् / घग्घयताद् / घग्घयतु
घग्घयताम्
घग्घ्यताम्
अघग्घयत् / अघग्घयद्
अघग्घयत
अघग्घ्यत
घग्घयेत् / घग्घयेद्
घग्घयेत
घग्घ्येत
घग्घ्यात् / घग्घ्याद्
घग्घयिषीष्ट
घग्घिषीष्ट / घग्घयिषीष्ट
अजघग्घत् / अजघग्घद्
अजघग्घत
अघग्घि
अघग्घयिष्यत् / अघग्घयिष्यद्
अघग्घयिष्यत
अघग्घिष्यत / अघग्घयिष्यत
प्रथम  द्विवचनम्
घग्घयतः
घग्घयेते
घग्घ्येते
घग्घयाञ्चक्रतुः / घग्घयांचक्रतुः / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवाते / घग्घयांबभूवाते / घग्घयामासाते
घग्घयितारौ
घग्घयितारौ
घग्घितारौ / घग्घयितारौ
घग्घयिष्यतः
घग्घयिष्येते
घग्घिष्येते / घग्घयिष्येते
घग्घयताम्
घग्घयेताम्
घग्घ्येताम्
अघग्घयताम्
अघग्घयेताम्
अघग्घ्येताम्
घग्घयेताम्
घग्घयेयाताम्
घग्घ्येयाताम्
घग्घ्यास्ताम्
घग्घयिषीयास्ताम्
घग्घिषीयास्ताम् / घग्घयिषीयास्ताम्
अजघग्घताम्
अजघग्घेताम्
अघग्घिषाताम् / अघग्घयिषाताम्
अघग्घयिष्यताम्
अघग्घयिष्येताम्
अघग्घिष्येताम् / अघग्घयिष्येताम्
प्रथम  बहुवचनम्
घग्घयन्ति
घग्घयन्ते
घग्घ्यन्ते
घग्घयाञ्चक्रुः / घग्घयांचक्रुः / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूविरे / घग्घयांबभूविरे / घग्घयामासिरे
घग्घयितारः
घग्घयितारः
घग्घितारः / घग्घयितारः
घग्घयिष्यन्ति
घग्घयिष्यन्ते
घग्घिष्यन्ते / घग्घयिष्यन्ते
घग्घयन्तु
घग्घयन्ताम्
घग्घ्यन्ताम्
अघग्घयन्
अघग्घयन्त
अघग्घ्यन्त
घग्घयेयुः
घग्घयेरन्
घग्घ्येरन्
घग्घ्यासुः
घग्घयिषीरन्
घग्घिषीरन् / घग्घयिषीरन्
अजघग्घन्
अजघग्घन्त
अघग्घिषत / अघग्घयिषत
अघग्घयिष्यन्
अघग्घयिष्यन्त
अघग्घिष्यन्त / अघग्घयिष्यन्त
मध्यम  एकवचनम्
घग्घयसि
घग्घयसे
घग्घ्यसे
घग्घयाञ्चकर्थ / घग्घयांचकर्थ / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविषे / घग्घयांबभूविषे / घग्घयामासिषे
घग्घयितासि
घग्घयितासे
घग्घितासे / घग्घयितासे
घग्घयिष्यसि
घग्घयिष्यसे
घग्घिष्यसे / घग्घयिष्यसे
घग्घयतात् / घग्घयताद् / घग्घय
घग्घयस्व
घग्घ्यस्व
अघग्घयः
अघग्घयथाः
अघग्घ्यथाः
घग्घयेः
घग्घयेथाः
घग्घ्येथाः
घग्घ्याः
घग्घयिषीष्ठाः
घग्घिषीष्ठाः / घग्घयिषीष्ठाः
अजघग्घः
अजघग्घथाः
अघग्घिष्ठाः / अघग्घयिष्ठाः
अघग्घयिष्यः
अघग्घयिष्यथाः
अघग्घिष्यथाः / अघग्घयिष्यथाः
मध्यम  द्विवचनम्
घग्घयथः
घग्घयेथे
घग्घ्येथे
घग्घयाञ्चक्रथुः / घग्घयांचक्रथुः / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवाथे / घग्घयांबभूवाथे / घग्घयामासाथे
घग्घयितास्थः
घग्घयितासाथे
घग्घितासाथे / घग्घयितासाथे
घग्घयिष्यथः
घग्घयिष्येथे
घग्घिष्येथे / घग्घयिष्येथे
घग्घयतम्
घग्घयेथाम्
घग्घ्येथाम्
अघग्घयतम्
अघग्घयेथाम्
अघग्घ्येथाम्
घग्घयेतम्
घग्घयेयाथाम्
घग्घ्येयाथाम्
घग्घ्यास्तम्
घग्घयिषीयास्थाम्
घग्घिषीयास्थाम् / घग्घयिषीयास्थाम्
अजघग्घतम्
अजघग्घेथाम्
अघग्घिषाथाम् / अघग्घयिषाथाम्
अघग्घयिष्यतम्
अघग्घयिष्येथाम्
अघग्घिष्येथाम् / अघग्घयिष्येथाम्
मध्यम  बहुवचनम्
घग्घयथ
घग्घयध्वे
घग्घ्यध्वे
घग्घयाञ्चक्र / घग्घयांचक्र / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूविध्वे / घग्घयांबभूविध्वे / घग्घयाम्बभूविढ्वे / घग्घयांबभूविढ्वे / घग्घयामासिध्वे
घग्घयितास्थ
घग्घयिताध्वे
घग्घिताध्वे / घग्घयिताध्वे
घग्घयिष्यथ
घग्घयिष्यध्वे
घग्घिष्यध्वे / घग्घयिष्यध्वे
घग्घयत
घग्घयध्वम्
घग्घ्यध्वम्
अघग्घयत
अघग्घयध्वम्
अघग्घ्यध्वम्
घग्घयेत
घग्घयेध्वम्
घग्घ्येध्वम्
घग्घ्यास्त
घग्घयिषीढ्वम् / घग्घयिषीध्वम्
घग्घिषीध्वम् / घग्घयिषीढ्वम् / घग्घयिषीध्वम्
अजघग्घत
अजघग्घध्वम्
अघग्घिढ्वम् / अघग्घयिढ्वम् / अघग्घयिध्वम्
अघग्घयिष्यत
अघग्घयिष्यध्वम्
अघग्घिष्यध्वम् / अघग्घयिष्यध्वम्
उत्तम  एकवचनम्
घग्घयामि
घग्घये
घग्घ्ये
घग्घयाञ्चकर / घग्घयांचकर / घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घयितास्मि
घग्घयिताहे
घग्घिताहे / घग्घयिताहे
घग्घयिष्यामि
घग्घयिष्ये
घग्घिष्ये / घग्घयिष्ये
घग्घयानि
घग्घयै
घग्घ्यै
अघग्घयम्
अघग्घये
अघग्घ्ये
घग्घयेयम्
घग्घयेय
घग्घ्येय
घग्घ्यासम्
घग्घयिषीय
घग्घिषीय / घग्घयिषीय
अजघग्घम्
अजघग्घे
अघग्घिषि / अघग्घयिषि
अघग्घयिष्यम्
अघग्घयिष्ये
अघग्घिष्ये / अघग्घयिष्ये
उत्तम  द्विवचनम्
घग्घयावः
घग्घयावहे
घग्घ्यावहे
घग्घयाञ्चकृव / घग्घयांचकृव / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविवहे / घग्घयांबभूविवहे / घग्घयामासिवहे
घग्घयितास्वः
घग्घयितास्वहे
घग्घितास्वहे / घग्घयितास्वहे
घग्घयिष्यावः
घग्घयिष्यावहे
घग्घिष्यावहे / घग्घयिष्यावहे
घग्घयाव
घग्घयावहै
घग्घ्यावहै
अघग्घयाव
अघग्घयावहि
अघग्घ्यावहि
घग्घयेव
घग्घयेवहि
घग्घ्येवहि
घग्घ्यास्व
घग्घयिषीवहि
घग्घिषीवहि / घग्घयिषीवहि
अजघग्घाव
अजघग्घावहि
अघग्घिष्वहि / अघग्घयिष्वहि
अघग्घयिष्याव
अघग्घयिष्यावहि
अघग्घिष्यावहि / अघग्घयिष्यावहि
उत्तम  बहुवचनम्
घग्घयामः
घग्घयामहे
घग्घ्यामहे
घग्घयाञ्चकृम / घग्घयांचकृम / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविमहे / घग्घयांबभूविमहे / घग्घयामासिमहे
घग्घयितास्मः
घग्घयितास्महे
घग्घितास्महे / घग्घयितास्महे
घग्घयिष्यामः
घग्घयिष्यामहे
घग्घिष्यामहे / घग्घयिष्यामहे
घग्घयाम
घग्घयामहै
घग्घ्यामहै
अघग्घयाम
अघग्घयामहि
अघग्घ्यामहि
घग्घयेम
घग्घयेमहि
घग्घ्येमहि
घग्घ्यास्म
घग्घयिषीमहि
घग्घिषीमहि / घग्घयिषीमहि
अजघग्घाम
अजघग्घामहि
अघग्घिष्महि / अघग्घयिष्महि
अघग्घयिष्याम
अघग्घयिष्यामहि
अघग्घिष्यामहि / अघग्घयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घिष्यते / घग्घयिष्यते
घग्घयतात् / घग्घयताद् / घग्घयतु
अघग्घयत् / अघग्घयद्
घग्घिषीष्ट / घग्घयिषीष्ट
अजघग्घत् / अजघग्घद्
अघग्घयिष्यत् / अघग्घयिष्यद्
अघग्घिष्यत / अघग्घयिष्यत
प्रथमा  द्विवचनम्
घग्घयाञ्चक्रतुः / घग्घयांचक्रतुः / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवाते / घग्घयांबभूवाते / घग्घयामासाते
घग्घितारौ / घग्घयितारौ
घग्घिष्येते / घग्घयिष्येते
घग्घिषीयास्ताम् / घग्घयिषीयास्ताम्
अघग्घिषाताम् / अघग्घयिषाताम्
अघग्घिष्येताम् / अघग्घयिष्येताम्
प्रथमा  बहुवचनम्
घग्घयाञ्चक्रुः / घग्घयांचक्रुः / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूविरे / घग्घयांबभूविरे / घग्घयामासिरे
घग्घितारः / घग्घयितारः
घग्घिष्यन्ते / घग्घयिष्यन्ते
घग्घिषीरन् / घग्घयिषीरन्
अघग्घिषत / अघग्घयिषत
अघग्घिष्यन्त / अघग्घयिष्यन्त
मध्यम पुरुषः  एकवचनम्
घग्घयाञ्चकर्थ / घग्घयांचकर्थ / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविषे / घग्घयांबभूविषे / घग्घयामासिषे
घग्घितासे / घग्घयितासे
घग्घिष्यसे / घग्घयिष्यसे
घग्घयतात् / घग्घयताद् / घग्घय
घग्घिषीष्ठाः / घग्घयिषीष्ठाः
अघग्घिष्ठाः / अघग्घयिष्ठाः
अघग्घिष्यथाः / अघग्घयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
घग्घयाञ्चक्रथुः / घग्घयांचक्रथुः / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवाथे / घग्घयांबभूवाथे / घग्घयामासाथे
घग्घितासाथे / घग्घयितासाथे
घग्घिष्येथे / घग्घयिष्येथे
घग्घिषीयास्थाम् / घग्घयिषीयास्थाम्
अघग्घिषाथाम् / अघग्घयिषाथाम्
अघग्घिष्येथाम् / अघग्घयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
घग्घयाञ्चक्र / घग्घयांचक्र / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूविध्वे / घग्घयांबभूविध्वे / घग्घयाम्बभूविढ्वे / घग्घयांबभूविढ्वे / घग्घयामासिध्वे
घग्घिताध्वे / घग्घयिताध्वे
घग्घिष्यध्वे / घग्घयिष्यध्वे
घग्घयिषीढ्वम् / घग्घयिषीध्वम्
घग्घिषीध्वम् / घग्घयिषीढ्वम् / घग्घयिषीध्वम्
अघग्घिढ्वम् / अघग्घयिढ्वम् / अघग्घयिध्वम्
अघग्घिष्यध्वम् / अघग्घयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
घग्घयाञ्चकर / घग्घयांचकर / घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घिताहे / घग्घयिताहे
घग्घिष्ये / घग्घयिष्ये
अघग्घिषि / अघग्घयिषि
अघग्घिष्ये / अघग्घयिष्ये
उत्तम पुरुषः  द्विवचनम्
घग्घयाञ्चकृव / घग्घयांचकृव / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविवहे / घग्घयांबभूविवहे / घग्घयामासिवहे
घग्घितास्वहे / घग्घयितास्वहे
घग्घिष्यावहे / घग्घयिष्यावहे
घग्घिषीवहि / घग्घयिषीवहि
अघग्घिष्वहि / अघग्घयिष्वहि
अघग्घिष्यावहि / अघग्घयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
घग्घयाञ्चकृम / घग्घयांचकृम / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविमहे / घग्घयांबभूविमहे / घग्घयामासिमहे
घग्घितास्महे / घग्घयितास्महे
घग्घिष्यामहे / घग्घयिष्यामहे
घग्घिषीमहि / घग्घयिषीमहि
अघग्घिष्महि / अघग्घयिष्महि
अघग्घिष्यामहि / अघग्घयिष्यामहि