घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घिष्यते / घग्घयिष्यते
घग्घिष्येते / घग्घयिष्येते
घग्घिष्यन्ते / घग्घयिष्यन्ते
मध्यम
घग्घिष्यसे / घग्घयिष्यसे
घग्घिष्येथे / घग्घयिष्येथे
घग्घिष्यध्वे / घग्घयिष्यध्वे
उत्तम
घग्घिष्ये / घग्घयिष्ये
घग्घिष्यावहे / घग्घयिष्यावहे
घग्घिष्यामहे / घग्घयिष्यामहे