घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयेत
घग्घयेयाताम्
घग्घयेरन्
मध्यम
घग्घयेथाः
घग्घयेयाथाम्
घग्घयेध्वम्
उत्तम
घग्घयेय
घग्घयेवहि
घग्घयेमहि