घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवाते / घग्घयांबभूवाते / घग्घयामासाते
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूविरे / घग्घयांबभूविरे / घग्घयामासिरे
मध्यम
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविषे / घग्घयांबभूविषे / घग्घयामासिषे
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवाथे / घग्घयांबभूवाथे / घग्घयामासाथे
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूविध्वे / घग्घयांबभूविध्वे / घग्घयाम्बभूविढ्वे / घग्घयांबभूविढ्वे / घग्घयामासिध्वे
उत्तम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविवहे / घग्घयांबभूविवहे / घग्घयामासिवहे
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविमहे / घग्घयांबभूविमहे / घग्घयामासिमहे