घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घिषीष्ट / घग्घयिषीष्ट
घग्घिषीयास्ताम् / घग्घयिषीयास्ताम्
घग्घिषीरन् / घग्घयिषीरन्
मध्यम
घग्घिषीष्ठाः / घग्घयिषीष्ठाः
घग्घिषीयास्थाम् / घग्घयिषीयास्थाम्
घग्घिषीध्वम् / घग्घयिषीढ्वम् / घग्घयिषीध्वम्
उत्तम
घग्घिषीय / घग्घयिषीय
घग्घिषीवहि / घग्घयिषीवहि
घग्घिषीमहि / घग्घयिषीमहि