घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयेत् / घग्घयेद्
घग्घयेताम्
घग्घयेयुः
मध्यम
घग्घयेः
घग्घयेतम्
घग्घयेत
उत्तम
घग्घयेयम्
घग्घयेव
घग्घयेम