घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयतात् / घग्घयताद् / घग्घयतु
घग्घयताम्
घग्घयन्तु
मध्यम
घग्घयतात् / घग्घयताद् / घग्घय
घग्घयतम्
घग्घयत
उत्तम
घग्घयानि
घग्घयाव
घग्घयाम