घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
मध्यम
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
उत्तम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम