घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अघग्घि
अघग्घिषाताम् / अघग्घयिषाताम्
अघग्घिषत / अघग्घयिषत
मध्यम
अघग्घिष्ठाः / अघग्घयिष्ठाः
अघग्घिषाथाम् / अघग्घयिषाथाम्
अघग्घिढ्वम् / अघग्घयिढ्वम् / अघग्घयिध्वम्
उत्तम
अघग्घिषि / अघग्घयिषि
अघग्घिष्वहि / अघग्घयिष्वहि
अघग्घिष्महि / अघग्घयिष्महि