घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अघग्घयत् / अघग्घयद्
अघग्घयताम्
अघग्घयन्
मध्यम
अघग्घयः
अघग्घयतम्
अघग्घयत
उत्तम
अघग्घयम्
अघग्घयाव
अघग्घयाम