घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयिषीष्ट
घग्घयिषीयास्ताम्
घग्घयिषीरन्
मध्यम
घग्घयिषीष्ठाः
घग्घयिषीयास्थाम्
घग्घयिषीढ्वम् / घग्घयिषीध्वम्
उत्तम
घग्घयिषीय
घग्घयिषीवहि
घग्घयिषीमहि