घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रतुः / घग्घयांचक्रतुः / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्रुः / घग्घयांचक्रुः / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
मध्यम
घग्घयाञ्चकर्थ / घग्घयांचकर्थ / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चक्रथुः / घग्घयांचक्रथुः / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चक्र / घग्घयांचक्र / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
उत्तम
घग्घयाञ्चकर / घग्घयांचकर / घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृव / घग्घयांचकृव / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृम / घग्घयांचकृम / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम