घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयिष्यति
घग्घयिष्यतः
घग्घयिष्यन्ति
मध्यम
घग्घयिष्यसि
घग्घयिष्यथः
घग्घयिष्यथ
उत्तम
घग्घयिष्यामि
घग्घयिष्यावः
घग्घयिष्यामः