घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घिता / घग्घयिता
घग्घितारौ / घग्घयितारौ
घग्घितारः / घग्घयितारः
मध्यम
घग्घितासे / घग्घयितासे
घग्घितासाथे / घग्घयितासाथे
घग्घिताध्वे / घग्घयिताध्वे
उत्तम
घग्घिताहे / घग्घयिताहे
घग्घितास्वहे / घग्घयितास्वहे
घग्घितास्महे / घग्घयितास्महे