घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयताम्
घग्घयेताम्
घग्घयन्ताम्
मध्यम
घग्घयस्व
घग्घयेथाम्
घग्घयध्वम्
उत्तम
घग्घयै
घग्घयावहै
घग्घयामहै