घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अजघग्घत् / अजघग्घद्
अजघग्घताम्
अजघग्घन्
मध्यम
अजघग्घः
अजघग्घतम्
अजघग्घत
उत्तम
अजघग्घम्
अजघग्घाव
अजघग्घाम