घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयिता
घग्घयितारौ
घग्घयितारः
मध्यम
घग्घयितासि
घग्घयितास्थः
घग्घयितास्थ
उत्तम
घग्घयितास्मि
घग्घयितास्वः
घग्घयितास्मः