घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घयति
घग्घयतः
घग्घयन्ति
मध्यम
घग्घयसि
घग्घयथः
घग्घयथ
उत्तम
घग्घयामि
घग्घयावः
घग्घयामः