घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अघग्घिष्यत / अघग्घयिष्यत
अघग्घिष्येताम् / अघग्घयिष्येताम्
अघग्घिष्यन्त / अघग्घयिष्यन्त
मध्यम
अघग्घिष्यथाः / अघग्घयिष्यथाः
अघग्घिष्येथाम् / अघग्घयिष्येथाम्
अघग्घिष्यध्वम् / अघग्घयिष्यध्वम्
उत्तम
अघग्घिष्ये / अघग्घयिष्ये
अघग्घिष्यावहि / अघग्घयिष्यावहि
अघग्घिष्यामहि / अघग्घयिष्यामहि