कृदन्तरूपाणि - सु + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवावहनम्
अनीयर्
सुवावहनीयः - सुवावहनीया
ण्वुल्
सुवावाहकः - सुवावाहिका
तुमुँन्
सुवावहितुम्
तव्य
सुवावहितव्यः - सुवावहितव्या
तृच्
सुवावहिता - सुवावहित्री
ल्यप्
सुवावह्य
क्तवतुँ
सुवावहितवान् - सुवावहितवती
क्त
सुवावहितः - सुवावहिता
शतृँ
सुवावहन् - सुवावहती
ण्यत्
सुवावाह्यः - सुवावाह्या
अच्
सुवावहः - सुवावहा
घञ्
सुवावाहः
सुवावहा


सनादि प्रत्ययाः

उपसर्गाः