कृदन्तरूपाणि - परा + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावावहणम्
अनीयर्
परावावहणीयः - परावावहणीया
ण्वुल्
परावावाहकः - परावावाहिका
तुमुँन्
परावावहितुम्
तव्य
परावावहितव्यः - परावावहितव्या
तृच्
परावावहिता - परावावहित्री
ल्यप्
परावावह्य
क्तवतुँ
परावावहितवान् - परावावहितवती
क्त
परावावहितः - परावावहिता
शतृँ
परावावहन् - परावावहती
ण्यत्
परावावाह्यः - परावावाह्या
अच्
परावावहः - परावावहा
घञ्
परावावाहः
परावावहा


सनादि प्रत्ययाः

उपसर्गाः