कृदन्तरूपाणि - अधि + आङ् + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यावावहनम्
अनीयर्
अध्यावावहनीयः - अध्यावावहनीया
ण्वुल्
अध्यावावाहकः - अध्यावावाहिका
तुमुँन्
अध्यावावहितुम्
तव्य
अध्यावावहितव्यः - अध्यावावहितव्या
तृच्
अध्यावावहिता - अध्यावावहित्री
ल्यप्
अध्यावावह्य
क्तवतुँ
अध्यावावहितवान् - अध्यावावहितवती
क्त
अध्यावावहितः - अध्यावावहिता
शतृँ
अध्यावावहन् - अध्यावावहती
ण्यत्
अध्यावावाह्यः - अध्यावावाह्या
अच्
अध्यावावहः - अध्यावावहा
घञ्
अध्यावावाहः
अध्यावावहा


सनादि प्रत्ययाः

उपसर्गाः