कृदन्तरूपाणि - अधि + आङ् + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यावहनम्
अनीयर्
अध्यावहनीयः - अध्यावहनीया
ण्वुल्
अध्यावाहकः - अध्यावाहिका
तुमुँन्
अध्यावोढुम्
तव्य
अध्यावोढव्यः - अध्यावोढव्या
तृच्
अध्यावोढा - अध्यावोढ्री
ल्यप्
अध्योह्य
क्तवतुँ
अध्योढवान् - अध्योढवती
क्त
अध्योढः - अध्योढा
शतृँ
अध्यावहन् - अध्यावहन्ती
शानच्
अध्यावहमानः - अध्यावहमाना
ण्यत्
अध्यावाह्यः - अध्यावाह्या
अच्
अध्यावहः - अध्यावहा
घञ्
अध्यावाहः
क्तिन्
अध्योढिः


सनादि प्रत्ययाः

उपसर्गाः