कृदन्तरूपाणि - सम् + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवावहनम् / संवावहनम्
अनीयर्
सव्ँवावहनीयः / संवावहनीयः - सव्ँवावहनीया / संवावहनीया
ण्वुल्
सव्ँवावाहकः / संवावाहकः - सव्ँवावाहिका / संवावाहिका
तुमुँन्
सव्ँवावहितुम् / संवावहितुम्
तव्य
सव्ँवावहितव्यः / संवावहितव्यः - सव्ँवावहितव्या / संवावहितव्या
तृच्
सव्ँवावहिता / संवावहिता - सव्ँवावहित्री / संवावहित्री
ल्यप्
सव्ँवावह्य / संवावह्य
क्तवतुँ
सव्ँवावहितवान् / संवावहितवान् - सव्ँवावहितवती / संवावहितवती
क्त
सव्ँवावहितः / संवावहितः - सव्ँवावहिता / संवावहिता
शतृँ
सव्ँवावहन् / संवावहन् - सव्ँवावहती / संवावहती
ण्यत्
सव्ँवावाह्यः / संवावाह्यः - सव्ँवावाह्या / संवावाह्या
अच्
सव्ँवावहः / संवावहः - सव्ँवावहा - संवावहा
घञ्
सव्ँवावाहः / संवावाहः
सव्ँवावहा / संवावहा


सनादि प्रत्ययाः

उपसर्गाः