कृदन्तरूपाणि - वि + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवावहनम्
अनीयर्
विवावहनीयः - विवावहनीया
ण्वुल्
विवावाहकः - विवावाहिका
तुमुँन्
विवावहितुम्
तव्य
विवावहितव्यः - विवावहितव्या
तृच्
विवावहिता - विवावहित्री
ल्यप्
विवावह्य
क्तवतुँ
विवावहितवान् - विवावहितवती
क्त
विवावहितः - विवावहिता
शतृँ
विवावहन् - विवावहती
ण्यत्
विवावाह्यः - विवावाह्या
अच्
विवावहः - विवावहा
घञ्
विवावाहः
विवावहा


सनादि प्रत्ययाः

उपसर्गाः