कृदन्तरूपाणि - वि + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवहनम्
अनीयर्
विवहनीयः - विवहनीया
ण्वुल्
विवाहकः - विवाहिका
तुमुँन्
विवोढुम्
तव्य
विवोढव्यः - विवोढव्या
तृच्
विवोढा - विवोढ्री
ल्यप्
व्युह्य
क्तवतुँ
व्यूढवान् - व्यूढवती
क्त
व्यूढः - व्यूढा
शतृँ
विवहन् - विवहन्ती
शानच्
विवहमानः - विवहमाना
ण्यत्
विवाह्यः - विवाह्या
अच्
विवहः - विवहा
घञ्
विवाहः
क्तिन्
व्यूढिः


सनादि प्रत्ययाः

उपसर्गाः