कृदन्तरूपाणि - सम् + वि + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवावहनम् / संविवावहनम्
अनीयर्
सव्ँविवावहनीयः / संविवावहनीयः - सव्ँविवावहनीया / संविवावहनीया
ण्वुल्
सव्ँविवावाहकः / संविवावाहकः - सव्ँविवावाहिका / संविवावाहिका
तुमुँन्
सव्ँविवावहितुम् / संविवावहितुम्
तव्य
सव्ँविवावहितव्यः / संविवावहितव्यः - सव्ँविवावहितव्या / संविवावहितव्या
तृच्
सव्ँविवावहिता / संविवावहिता - सव्ँविवावहित्री / संविवावहित्री
ल्यप्
सव्ँविवावह्य / संविवावह्य
क्तवतुँ
सव्ँविवावहितवान् / संविवावहितवान् - सव्ँविवावहितवती / संविवावहितवती
क्त
सव्ँविवावहितः / संविवावहितः - सव्ँविवावहिता / संविवावहिता
शतृँ
सव्ँविवावहन् / संविवावहन् - सव्ँविवावहती / संविवावहती
ण्यत्
सव्ँविवावाह्यः / संविवावाह्यः - सव्ँविवावाह्या / संविवावाह्या
अच्
सव्ँविवावहः / संविवावहः - सव्ँविवावहा - संविवावहा
घञ्
सव्ँविवावाहः / संविवावाहः
सव्ँविवावहा / संविवावहा


सनादि प्रत्ययाः

उपसर्गाः