कृदन्तरूपाणि - सम् + वि + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवहनम् / संविवहनम्
अनीयर्
सव्ँविवहनीयः / संविवहनीयः - सव्ँविवहनीया / संविवहनीया
ण्वुल्
सव्ँविवाहकः / संविवाहकः - सव्ँविवाहिका / संविवाहिका
तुमुँन्
सव्ँविवोढुम् / संविवोढुम्
तव्य
सव्ँविवोढव्यः / संविवोढव्यः - सव्ँविवोढव्या / संविवोढव्या
तृच्
सव्ँविवोढा / संविवोढा - सव्ँविवोढ्री / संविवोढ्री
ल्यप्
सव्ँव्युह्य / संव्युह्य
क्तवतुँ
सव्ँव्यूढवान् / संव्यूढवान् - सव्ँव्यूढवती / संव्यूढवती
क्त
सव्ँव्यूढः / संव्यूढः - सव्ँव्यूढा / संव्यूढा
शतृँ
सव्ँविवहन् / संविवहन् - सव्ँविवहन्ती / संविवहन्ती
शानच्
सव्ँविवहमानः / संविवहमानः - सव्ँविवहमाना / संविवहमाना
ण्यत्
सव्ँविवाह्यः / संविवाह्यः - सव्ँविवाह्या / संविवाह्या
अच्
सव्ँविवहः / संविवहः - सव्ँविवहा - संविवहा
घञ्
सव्ँविवाहः / संविवाहः
क्तिन्
सव्ँव्यूढिः / संव्यूढिः


सनादि प्रत्ययाः

उपसर्गाः