कृदन्तरूपाणि - अभि + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवहनम्
अनीयर्
अभिवहनीयः - अभिवहनीया
ण्वुल्
अभिवाहकः - अभिवाहिका
तुमुँन्
अभिवोढुम्
तव्य
अभिवोढव्यः - अभिवोढव्या
तृच्
अभिवोढा - अभिवोढ्री
ल्यप्
अभ्युह्य
क्तवतुँ
अभ्यूढवान् - अभ्यूढवती
क्त
अभ्यूढः - अभ्यूढा
शतृँ
अभिवहन् - अभिवहन्ती
शानच्
अभिवहमानः - अभिवहमाना
ण्यत्
अभिवाह्यः - अभिवाह्या
अच्
अभिवहः - अभिवहा
घञ्
अभिवाहः
क्तिन्
अभ्यूढिः


सनादि प्रत्ययाः

उपसर्गाः