कृदन्तरूपाणि - निर् + वि + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्विवहनम्
अनीयर्
निर्विवहनीयः - निर्विवहनीया
ण्वुल्
निर्विवाहकः - निर्विवाहिका
तुमुँन्
निर्विवोढुम्
तव्य
निर्विवोढव्यः - निर्विवोढव्या
तृच्
निर्विवोढा - निर्विवोढ्री
ल्यप्
निर्व्युह्य
क्तवतुँ
निर्व्यूढवान् - निर्व्यूढवती
क्त
निर्व्यूढः - निर्व्यूढा
शतृँ
निर्विवहन् - निर्विवहन्ती
शानच्
निर्विवहमानः - निर्विवहमाना
ण्यत्
निर्विवाह्यः - निर्विवाह्या
अच्
निर्विवहः - निर्विवहा
घञ्
निर्विवाहः
क्तिन्
निर्व्यूढिः


सनादि प्रत्ययाः

उपसर्गाः