कृदन्तरूपाणि - प्र + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवहणम्
अनीयर्
प्रवहणीयः - प्रवहणीया
ण्वुल्
प्रवाहकः - प्रवाहिका
तुमुँन्
प्रवोढुम्
तव्य
प्रवोढव्यः - प्रवोढव्या
तृच्
प्रवोढा - प्रवोढ्री
ल्यप्
प्रोह्य
क्तवतुँ
प्रोढवान् - प्रोढवती
क्त
प्रौढः - प्रौढा
शतृँ
प्रवहन् - प्रवहन्ती
ण्यत्
प्रवाह्यः - प्रवाह्या
अच्
प्रवहः - प्रवहा
घञ्
प्रवाहः
क्तिन्
प्रौढिः


सनादि प्रत्ययाः

उपसर्गाः