कृदन्तरूपाणि - दुस् + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वहनम्
अनीयर्
दुर्वहनीयः - दुर्वहनीया
ण्वुल्
दुर्वाहकः - दुर्वाहिका
तुमुँन्
दुर्वोढुम्
तव्य
दुर्वोढव्यः - दुर्वोढव्या
तृच्
दुर्वोढा - दुर्वोढ्री
ल्यप्
दुरुह्य
क्तवतुँ
दुरूढवान् - दुरूढवती
क्त
दुरूढः - दुरूढा
शतृँ
दुर्वहन् - दुर्वहन्ती
शानच्
दुर्वहमानः - दुर्वहमाना
ण्यत्
दुर्वाह्यः - दुर्वाह्या
अच्
दुर्वहः - दुर्वहा
घञ्
दुर्वाहः
क्तिन्
दुरूढिः


सनादि प्रत्ययाः

उपसर्गाः