कृदन्तरूपाणि - उप + आङ् + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपावहनम्
अनीयर्
उपावहनीयः - उपावहनीया
ण्वुल्
उपावाहकः - उपावाहिका
तुमुँन्
उपावोढुम्
तव्य
उपावोढव्यः - उपावोढव्या
तृच्
उपावोढा - उपावोढ्री
ल्यप्
उपोह्य
क्तवतुँ
उपोढवान् - उपोढवती
क्त
उपोढः - उपोढा
शतृँ
उपावहन् - उपावहन्ती
शानच्
उपावहमानः - उपावहमाना
ण्यत्
उपावाह्यः - उपावाह्या
अच्
उपावहः - उपावहा
घञ्
उपावाहः
क्तिन्
उपोढिः


सनादि प्रत्ययाः

उपसर्गाः