कृदन्तरूपाणि - सु + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवहनम्
अनीयर्
सुवहनीयः - सुवहनीया
ण्वुल्
सुवाहकः - सुवाहिका
तुमुँन्
सुवोढुम्
तव्य
सुवोढव्यः - सुवोढव्या
तृच्
सुवोढा - सुवोढ्री
ल्यप्
सूह्य
क्तवतुँ
सूढवान् - सूढवती
क्त
सूढः - सूढा
शतृँ
सुवहन् - सुवहन्ती
शानच्
सुवहमानः - सुवहमाना
ण्यत्
सुवाह्यः - सुवाह्या
अच्
सुवहः - सुवहा
घञ्
सुवाहः
क्तिन्
सूढिः


सनादि प्रत्ययाः

उपसर्गाः