कृदन्तरूपाणि - अभि + आङ् + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यावहनम्
अनीयर्
अभ्यावहनीयः - अभ्यावहनीया
ण्वुल्
अभ्यावाहकः - अभ्यावाहिका
तुमुँन्
अभ्यावोढुम्
तव्य
अभ्यावोढव्यः - अभ्यावोढव्या
तृच्
अभ्यावोढा - अभ्यावोढ्री
ल्यप्
अभ्योह्य
क्तवतुँ
अभ्योढवान् - अभ्योढवती
क्त
अभ्योढः - अभ्योढा
शतृँ
अभ्यावहन् - अभ्यावहन्ती
शानच्
अभ्यावहमानः - अभ्यावहमाना
ण्यत्
अभ्यावाह्यः - अभ्यावाह्या
अच्
अभ्यावहः - अभ्यावहा
घञ्
अभ्यावाहः
क्तिन्
अभ्योढिः


सनादि प्रत्ययाः

उपसर्गाः